|| Devi Mahatmyam||

|| Devi Sapta Sati||

|| Chapter 10||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्चीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
दशमाध्यायः ॥

ऋषिरुवाच॥

निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राण सम्मितम्।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥1||

बलावलेपदुष्टे त्वं मादुर्गे गर्वमाहव।
अन्यासां बलमाश्रित्य युद्ध्यसे याति मानिनी॥2||

देव्युवाच॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः॥3||

ततः समस्ताः ता देव्यो ब्रह्मणी प्रमुखालयम्।
तस्या देव्यास्तनौ जग्मुः एकैवासीत् तदाम्बिका॥4||

देव्युवाच॥

अहं विभूत्या बहुभिः इह रूपैर्यदास्थिता।
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव॥5||

ऋषिरुवाच॥

ततः प्रववृते युद्धं देव्या शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानाम् असुराणां च दारुणम्॥6||

शरवर्षैः शितैः शस्त्रैः तथास्त्रैः चैव दारुणैः।
तयोर्युद्धमभूद्भूयः सर्वलोक भयंकरम्॥7||

दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्भिका।
बभञ्ज तानि दैत्येन्द्रः तत्प्रतीघात कर्तृभिः॥8||

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी।
बभञ्ज लीलयैवोग्र हुंकारोच्छारणाधिभिः॥9||

ततः शरशतैर्देवीम् आच्छादयत सोऽसुरः।
सा पि तत्कुपिता देवी धनुश्चिच्चेद चेषुभिः॥10||

चिन्नेधनुषि दैत्येन्द्रः तथा शक्तिमथादधे।
चिच्चेद देवी चक्रेण तामप्यस्य करे स्थितां॥11||

ततः खड्गमुपादाय शतचन्द्रं च भानुमत्।
अभ्यधावत्तदा देवीं दैत्यानाम् अधिपेश्वरः॥12||

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका।
धनुर्मुक्तैः शितैः बाणैः चर्म चार्ककरामलम्॥13||

हताश्वः स तदा दैत्यश्चिन्नधन्वा विसारथिः।
जग्राह मुद्गरं घोरं अम्बिका निधनोद्यतः॥14||

चिच्चेदापततः तस्य मुद्गरं निशितैः शरैः।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यमवेगवान्॥15||

स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः।
देव्यास्तं चापि सा देवी तलेनोरस्य ताडयत्॥16||

तलप्रहाराभिहतो निपपात महीतले।
स दैत्य राजः सहसा पुनरेव तथोत्थितः॥17||

उत्पत्य च प्रगृह्योच्छैः देवीं गगनमास्थितः।
तत्रापि सा निराधारा युयुधे तेन चण्डिका॥18||

नियुद्धं खे तदा दैत्यः चण्डिका च परस्परम्।
चक्रतुः प्रथमं सिद्ध मुनिविस्मयकारकम्॥19||

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पात्य भ्रामयामास चिक्षेप धरणीतले॥20||

स क्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगतः।
अभ्यधावत दुष्टात्मा चण्डिका निधनेच्छया ॥21||

तमायान्तं ततो देवी सर्वदैत्य जनेशर्वम्।
जगत्यां पातयामास भित्वा शूलेन वक्षसि॥22||

स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम्॥23||

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः॥24||

उत्पातमेघाः सोल्का ये प्रागा संस्ते शमं युयुः।
सरितो मार्गवाहिन्यः तथा संस्तत्र पातिते॥25||

ततो देव गणाः सर्वे हर्ष निर्भरमानसाः।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः॥26||

आवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः।
वपुः पुण्यास्तथा वाताः सुप्रभोऽभूत् दिवाकरः॥27||

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः॥28||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये शुम्भ वथो नाम
दशमाध्यायः ॥

॥ ओम् तत् सत्॥

updated27 09 2022 0600
=====================================